Categories
स्तुति,stuti

सौराष्ट्रे श्री सोमनाथं च,shiv stuti

सौराष्ट्रे श्री सोमनाथं च

सौराष्ट्रे श्री सोमनाथं च,श्री शैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालम् ॐकार ममलेश्वरम्।

परल्यां वैधनामं च, डाकिन्यां भीमाशंकरम्। सेतुबंधे तु रामेशं, नागेशं दारुकावने।

वाराणस्यां तु विश्वेशं, त्र्यंवकं गौमतीतटे। हिमालये तु केदारमं, घुश्मेशं च शिवालये।

एतानी ज्योतिर्लिङ्गानि, सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं, स्मरणेन विनश्यति।

ॐ नमः शिवाय

Leave a comment