Categories
गोपी गीत

Adharam madhuram, अधरं मधुरं वदनं मधुरं,मधुराष्टकम्

अधरं मधुरं वदनं मधुरं,नयनं मधुरं हसीतं मधुरं

अधरं मधुरं वदनं मधुरं,नयनं मधुरं हसीतं मधुरं। हृदयं मधुरं गमनं मधुरं,मधुराधिपते रखिलं मधुरं।🌹🌹🌹🌹🌹

वचनं मधुरं चरितं मधुरं, वसनं मधुरं वलितं मधुरं।🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹 चलीतं मधुरं, भ्रमितं मधुरं,मधुराधिपते रखिलं मधुरं। 🌹🌹🌹🌹🌹

वेनुर्मधुरो रेणुर्मधुरोः, पाणिर्मधुर: पादौ मधुरौ। नृत्यं मधुरं सख्यं मधुरं, मधुराधिपते रखिलं मधुरं।

गीतं मधुरं पितं मधुरं, भुक्तं मधुरं सुप्तं मधुरं। रूपं मधुरं तिलकं मधुरं, मधुराधिपते रखिलं मधुरं।

करणं मधुरं तरणं मधुरं, हरणं मधुरं रमणं मधुरं। वमीतं मधरं शमीतं मधुरं, मधुराधिपते रखिलं मधुरं।

गुञ्जा मधुरा माला मधुरा, यमुना मधुरा विची मधुरा सलिलं मधुरं कमलं मधुरं, मधुराधिपते रखिलं मधुरं।

गोपी मधुरा लिला मधुरा, युक्तं मधुरं मुक्तं मधुरं। दृष्टं मधुरं सृष्टं मधुरं,मधुराधिपते रखिलं मधुरं।

गोपा मधुरा गावो मधुरा, यष्टिर्मधुरा सृष्टिर्मधुरा। दलितं मधुरं फलितं मधुरं,मधुराधिपते रखिलं मधुरं।

श्री वल्लभाचार्य कृत

Leave a comment