Categories
स्तुति,stuti

Aigiri nandini, अयि गिरी नंदिनी,दुर्गा स्तुति

अयि गिरीनंदिनी नंदितमेदिनी विश्व विनोदिनी नंदीनुते

अयि गिरीनंदिनी नंदितमेदिनी विश्व विनोदिनी नंदीनुते।🌺🌺🌺🌺🌺🌺 गिरिवरविंध्यशिरोऽधिनीवासिनि विष्णुविलासिनि जिष्णुनिते।

भगवती हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनी भूरिकृते।🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

सुरवरवर्षिणी दुर्धरधर्षिणी दुर्मुखमर्षिणी हर्षरते।🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺त्रिभुवनपोषिणि शंकरतोषिणी किल्बिषमोषिणि घोषरते।

दनुजनिरोषिणी दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते।🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

आयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते।🌺🌺🌺🌺🌺शिखरी शिरोमणि तुंगहिमालय श्रृंगनिजालय मध्यगते।

मधुमधुरे मधुकेटभगञ्जिनि केटभभञ्जिनि रासरते।🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते। 🌺🌺🌺🌺🌺रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते।

निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटादिपते।🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते।🌺🌺🌺🌺🌺🌺🌺🌺🌺चतुरविचार धुरिणमहाशिव दूतकृत प्रमथाधिपते।

दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते।🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

अयि शरणागत वैरिवधुवर वीरवराभय दायकरे। 🌺🌺🌺🌺🌺🌺🌺🌺🌺त्रिभुवनमस्तक शूलविरोधी शिरोऽधिकृतामल शुलकरे।

दुमिदुमितामर धुन्दुभिनादमहोमुखरिकृत दिङ्मकरे।🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

अयि निजहुङकृति मात्रनिराकृत धुम्रविलोचन धुम्रशते। 🌺🌺🌺🌺🌺🌺समरविशोषित शोणितबीज समुद्धवशोणित बीजलते

शिवशिवशुंभ निशुंभमहाहव तर्पितभूत पिशाचरते।🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

धनुरनुषङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्केटके। 🌺🌺🌺🌺🌺🌺🌺🌺🌺कनकपिशङ्ग पृषत्कनिषङ्ग रशद्भटशृङ्ग हताबटुके।

कृतचतुरङ्ग बलक्षितिरङ्ग घटद्भहुरङ्ग रटद्भटुके।🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते।🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺 कृत कुकथ: कुकथो गडदादिकताल कुतूहल गानरते।

धुधुकुट धुक्कुट धिंधिमित ध्वनी धीर मृदङ्ग निनादरते।🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते। 🌺🌺🌺🌺🌺🌺🌺🌺झणझणझिज्झिमि झिङकृत नूपुरशिञ्जितमोहित भूतपते।

नटित नटार्ध नटी नट नायक नाटितनाटय सुगानरते।🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

अयि सुमनःसुमनःसुमनःसुमनः सुमनोहरकान्तियुते।🌺🌺🌺🌺🌺🌺 श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते

सुनयनविभ्रमर  भ्रमरभ्रमर भ्रमरभ्रमराधिपते। 🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते।🌺🌺🌺🌺🌺 विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते।

शितकृतफुल्ल सम्मुलसितारुण तल्लजपल्लव सल्ललिते।🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

अविरलगण्ड गलन्मदमेदुर मत्तमतङ्ग जराजपते। 🌺🌺🌺🌺🌺🌺🌺🌺🌺त्रिभुवनभूषण भूतकलानिधि रूपपयोनिधि राजसुते।

अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते।🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

कमलदलामल कोमलकान्ति कलाकलितामल भाललते।🌺🌺🌺🌺 सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले।

अलि कुल सङकुल कुवलयमण्डल मौलि मिलद्भकुलालिकुले।🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

करमुरलिरव विजितकूजित लज्जितकोकिल मञ्जुमते। 🌺🌺🌺🌺मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकुञ्जगते

निजगणभूत महाशबरीगण सद्गगुणसम्भृत केलितले।🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

कटितटपीत दुकूलविचित्र मयुखतिरस्कृत चन्द्ररुचे। 🌺🌺🌺🌺🌺🌺🌺🌺🌺प्रणतसुरासुर मौलिमणिस्फुर दंशुलसन्नख चन्द्ररुचे।

जितकनकाचल मौलिमर्दोजित निर्भरकुञ्जर कुम्भकुचे।🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते। 🌺🌺🌺🌺🌺🌺🌺कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते।

सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते।🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे। 🌺🌺🌺🌺🌺🌺🌺अयि कमले कमलानिलये कमलानिलय: स कथं न भवेत्।

तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे।🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

कनकलसत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम् भजति स किं न। 🌺🌺🌺शचिकुचकुम्भतटिपरीरम्भसुखानुभवम्।

तव चरणं शरणं करवाणिनतामरवाणि निवासि शिवम्।🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते।🌺 🌺🌺🌺🌺🌺🌺🌺🌺किमु पुरुहूतपुरिन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते।

मम तु मतं शिवानमधने भवती कृपया किमुत क्रियते।🌺🌺🌺🌺🌺🌺🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

अयि मयि दीन दयालुतया कृपयैव त्वया भवितव्यमुमे। 🌺🌺🌺🌺🌺🌺🌺🌺अयि जगतो जननी कृपायासी यथासि तथानुमितासिरते।

यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते।🌺🌺जय जय हे महिषाशूरमर्दिनी रम्यकपर्दिनी शैलसुते।

Leave a comment