Categories
Durga suktam, दुर्गा देवी सूक्तम

Durga suktam, दुर्गा देवी सूक्तम

Durga suktam, दुर्गा देवी सूक्तम

नमो दैव्यै महादैव्यै शिवायै सततं नमः।नमः प्रकृत्यै भद्रायै नियाताः प्रणताः स्मताम्।

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै . नमो नम:। ज्योत्सन्नाये चेन्द्ररुपिण्यै सुखायै सततं नमः।

कल्याण्यै प्रणतां वृद्ध्यै सिद्धयै कुर्मो नमो नमः। नैऋैत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः।

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै। ख्यात्यै तथैव कृष्णायै धुम्रायै सततं नमः।

अति सौम्यातिरौद्रायै नतास्तस्यै नमो नमः। नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः।

या देवी सर्वभूतेषु विष्णु मायेती शब्दिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु चेतनेत्यभिधीयते।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु छायारूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु तृष्णा रूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु जातिरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु शांतिरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु कांतिरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु दयारूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु मातृरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

या देवी सर्वभूतेषु भ्रांतिरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

इन्द्रयाणामधिष्ठात्रि भूतानां चाखिलेषु या। भूतेषु सततं तस्ये व्यापति दैव्यै नमो नमः।

चितिरुपेण या कृत्स्न्नमेतद्धयाप्यस्थिता जगत्।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।

स्तुता सुरै: पूर्वम भीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता।करोतु सा नः सुभहेतुरीश्वरी।

शुभानि भद्राण्यभिहन्तु चापद:। या साम्प्रतं चोद्धतदैत्यतापितै रस्माभिरीशा च सुरैर्नमस्यते। या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्र मूर्तिभिः।

Leave a comment