Categories
स्तुति,stuti mahalaxmi stuti

Mahalaxmi stuti, महालक्ष्मी स्तुति

महालक्ष्मी स्तुति

ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजाम्। चंद्रा हिरण्यमणी लक्ष्मी,जातवेदो म आवह।।

तां म आवह जातवेदो,लक्ष्मीमनपगामिनिम्।यस्यां हिरण्यं विंदेय गामाश्वं पुरुषानहम्।।

अश्वपूर्वा रथमध्यां हस्तीनादप्रमोदिनीम्। श्रियम देवीमुपह्वये,श्रीर्मा देवी जुषताम्।।

कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलंतीं तृप्तां तर्पयंतिम्। पद्मेस्थितां पद्मवणा तामिहोपद्मये श्रीयम्।।

चंद्रां प्रभासां यशसा ज्वलंतीं,श्रीयं लोके देवजुष्टामुदारम्। तां पद्मीनीमीं शरणं प्रपद्मे अलक्ष्मीर्मे नश्यतां त्वां वृणे।।

आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वं :। तस्य फलानि तपसानुदंतु या अंतरा याश्च बाह्या अलक्ष्मी:।।

उपेतु मां देवसख:कितिश्च मणीना सह।प्रादुर्भुतोऽस्मि राष्ट्रेस्मिन् ददातु मे।।

क्षुप्तिपासामालां ज्येष्ठामलक्षमीं नाशयाम्यहम्। अभुतिमसमृद्धि च सर्वां निर्णूद से गृहात्।।

गंधद्वारां दुराधर्षां नित्यपुषटां करीषिणीम। इश्ववरीं सर्वभूतानां तामिहोपद्मये श्रीयम्।।

मनस: काममाकूतिं वाच: सत्यमाशिमहि। पशुनां रूपमन्नश्य मयी श्री: श्रयतां यशः।।

कर्दमेन प्रजाभूता मयि सम्भव कर्दम। श्रीयं वासय में कूले मातरं पद्ममालिनीम्।।

आप: श्रीजन्तु स्निगधानि चिक्लित वस में गृहे। नि च देवीं मातरं श्रीयं वासय में कुले।

आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनिम्। चंद्रां हिरण्मयी लक्ष्मी,जातवेदो म आवह।।

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममलिनीम्। सूर्या हिरण्मयी लक्ष्मी,जातवेदो म आवह।।

तां म आवह जातवेदो लक्ष्मीमनपगामिनिम्। यस्यां हिरण्यं प्रभुतं गावो दास्योऽश्वान् विंदेयं पुरुषानहम्।।

यः शुचि: प्रयतो भुत्वा जुहुयादाज्यमन्वहम्। सूक्तं पंचदशर्च च श्रीकामः सततः जपेत्।।

Leave a comment