Categories
स्तुति,stuti

Govind damodar madhweti,गोविन्द दामोदर माधवेति,

गोविन्द दामोदर माधवेति

गोविन्द दामोदर माधवेति स्रोत



अग्रे कुरूनाम अथ पाण्डवानां
दुःशासनेनाहत वस्त्रकेशा
कृष्ण तदाक्रोश दनन्यनाथ
गोविन्द दामोदर माधवेति।


श्री कृष्ण विष्णो मधुकैटभारे
भक्तानुकमिपन्न भगवन मुरारे
त्रायस्य माम् केशव लोकनाथ
गोविन्द दामोदर माधवेति।





विक्रेतुकाम अखिल गोपकन्या
मुरारी पदार्पित चित्त व्रतत्य
दध्योदंकं मोह वसाद वोचद
गोविन्द दामोदर माधवेति।



जगधोय दत्तो नवनीत पिण्डः
गृहे यशोदा विचिकित्स्यानि
उचाव सत्यं वद हे मुरारे
गोविन्द दामोदर माधवेति।



जिव्हे रसाग्रे मधुरा प्रिया त्वं
सत्यं हितं त्वं परमं वदामि
अवर्णयेत मधुराक्षराणि
गोविन्द दामोदर माधवेति।



सुखावसाने इदमेव सारं ,
दुःखावसाने इदमेव गेयम
देहावसाने इदमेव जाप्यं ,
गोविन्द दामोदर माधवेति।



वकन्तु समर्थोपि नवक्ति कश्चित
अहो जनानां व्यसनाभिमुख्यम
जिव्हे पिबस्वा मृतमेव देव
गोविन्द दामोदर माधवेति।

Leave a comment