Categories
krishna bhajan lyrics कृष्ण भजन लिरिक्स

Tujh sa dayalu nahi pyare pyare pyare pyare,तुझसा दयालु नहीं प्यारे, प्यारे प्यारे प्यारे,krishna bhajan

तुझसा दयालु नहीं प्यारे, प्यारे प्यारे प्यारे,

तुझसा दयालु नहीं प्यारे, प्यारे प्यारे प्यारे,

श्रुति कहे जगत पिता है तू ही प्यारे,
वनो यशोमति सूत प्यारे, प्यारे प्यारे प्यारे,तुझसा दयालु नहीं प्यारे, प्यारे प्यारे प्यारे,

अंगूठा छाप सखन को प्यारे,
बन गयो घोडा प्यारे, प्यारे प्यारे प्यारे,तुझसा दयालु नहीं प्यारे, प्यारे प्यारे प्यारे,

गोपियाँ ने पूछा अचकर प्यारे,
नाचे थई थई प्यारे, प्यारे प्यारे प्यारे,तुझसा दयालु नहीं प्यारे, प्यारे प्यारे प्यारे,

तुम किरपालू प्रेमिनां वश प्यारे,
अब हु जानू प्यारे, प्यारे प्यारे प्यारे,तुझसा दयालु नहीं प्यारे, प्यारे प्यारे प्यारे,

तुम किरपालु प्रेमिनी वश प्यारे,
अब हु जानो प्यारे, प्यारे प्यारे प्यारे प्यारे।तुझसा दयालु नहीं प्यारे, प्यारे प्यारे प्यारे,

Leave a comment